The Sanskrit Reader Companion

Show Summary of Solutions

Input: yathā kharaścandanabhāravāhī bhārasya vettā_na tu candanasyaivam hi śāstrāṇi bahūnyadhītya cārtheṣu mūḍhāḥ kharavadvahanti

Sentence: यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्यैवम् हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति
यथा खरः चन्दन भार वाही भारस्य वेत्ता तु चन्दनस्य एवम् हि शास्त्राणि बहूनि अधीत्य अर्थेषु मूढाः खरवत् वहन्ति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria